Waking Śrī Jagannātha, Baladeva and Subhadrā-devī

One should enter the temple and, while remaining outside the deity room, ring the temple bell [or a hand held bell]. Reciting either the prayers from the Śrīmad-Bhāgavatam (10.87.14–41) or the following verses, pray to the Lord to awaken.

 

so ’sāv adabhra-karuṇo bhagavān vivṛddha-
prema-smitena nayanāmburuhaṁ vijṛmbhan
utthāya viśva-vijayāya ca no viṣādaṁ
mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ

Śrīmad-Bhāgavatam (3.9.25)

Śrī Bhagavān, who is supreme and primeval, is unlimitedly merciful. I pray that He bless me with His smiling glance by opening His lotus eyes. He can uplift the entire cosmic creation and remove our grief and sorrow with the sweet words of instruction emanating from His lotus mouth.

deva prapannārtti-hara
prasādaṁ kuru keśava
avalokana-dānena
bhūyo māṁ pārayācyuta

O Keśava, O infallible one, O remover of the distress of the surrendered souls, kindly bestow Your mercy upon me by again awarding me with Your transcendental glance.

jaya jaya kṛpāmaya jagatera nātha
sarva jagatere kara śubha dṛṣṭi-pāt

O Bhagavān! All glories, all glories unto You, O merciful Lord of the universe, please cast Your auspicious glance upon all the worlds.

Then clap three times and enter the deity room. Light the oil lamp [or turn on a soft light] and sit down on the āsana. Perform ordinary ācamana and, while ringing the bell, proceed to the place where śrī gurudeva is resting. Awaken him by touching his feet and chant the following prayers.

 

uttiṣṭhottiṣṭha śrī guro
tyaja nidrāṁ kṛpāmaya

O most merciful gurudeva, please arise, please arise and give up your sleep.

Then, touching the feet of Śrī Jagannātha, Baladeva, and Subhadrā-devī, awaken them by chanting:

tyaja nidrāṁ jagannātha
śrī-baladevottiṣṭha ca
jagan-mātar ca subhadre
uttiṣṭhottiṣṭha śubha-de

O Bhagavān Śrī Jagannātha and Śrī Baladeva Prabhu, please give up Your sleep and arise. O Śrīmatī Subhadrā-devī, mother of the universe, please arise and bestow good fortune upon us.

Afterward, meditate that Śrī Jagannātha, Baladeva, and Subhadrā-devī have risen and taken their seat on the altar. [Physically place them on the altar if they were removed from there the previous night and placed in a bed.]

Washing their mouth

Now, while chanting the following mantras, one should first offer ācamana (water for cleansing the mouth) to śrī guru, Śrī Jagannātha, Baladeva, and Subhadrā-devī. Then offer a twig for cleaning the teeth (danta-kāṣṭha), and again ācamana:

idaṁ ācamanīyaṁ aiṁ gurave namaḥ

idaṁ ācamanīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ ācamanīyaṁ oṁ baladevāya namaḥ

idaṁ ācamanīyaṁ śrīṁ subhadrāyai namaḥ

Ācamana is offered by tipping a spoonful of water from the pañca-pātra (ācamana cup) into an empty container (the throw-out pot), while ringing the bell and saying the respective mantra.

eṣa danta-kāṣṭhaḥ aiṁ gurave namaḥ

eṣa danta-kāṣṭhaḥ klīṁ kṛṣṇāya namaḥ

eṣa danta-kāṣṭhaḥ oṁ baladevāya namaḥ

eṣa danta-kāṣṭhaḥ śrīṁ subhadrāyai namaḥ

The above mantras signify the offering of a twig for cleaning the teeth (danta-kāṣṭha). This item is offered by mind rather than by offering the actual article. Generally, in the absence of any item, one may meditate on the particular item and, while saying the appropriate mantra, offer water from the pañca-pātra into the throw-out pot.

Now offer ācamana like before, but twelve times. [Three times is also acceptable.]

Cleaning the deity and the altar

Wipe the face, hands and feet of Śrī Jagannātha, Baladeva, and Subhadrā-devī with a clean cloth. After removing old garlands, tulasī leaves and flowers, clean the altar and then purify one’s hands. Offer tulasī and decorate them with their crowns and ornaments while chanting Their appropriate mūla-mantra. Then perform maṅgala-ārati.

Offering Foodstuffs

While ringing the bell and chanting the following mantras, offer the bhoga as indicated:

eṣa puṣpāñjaliḥ klīṁ kṛṣṇāya namaḥ
eṣa puṣpāñjaliḥ oṁ baladevāya namaḥ

eṣa puṣpāñjaliḥ śrīṁ subhadrāyai namaḥ

Offer puṣpāñjali (a few flower petals) at the lotus feet of each deity.

idaṁ āsanaṁ klīṁ kṛṣṇāya namaḥ

idaṁ āsanaṁ oṁ baladevāya namaḥ

idaṁ āsanaṁ śrīṁ subhadrāyai namaḥ

Place flowers on the āsana [that has been placed in front of the bhoga, for the deities to sit on while eating. Or, offer an āsana by mind and offer water from the pañca-pātra into the throw-out pot].

etat pādyaṁ klīṁ kṛṣṇāya namaḥ

etat pādyaṁ oṁ baladevāya namaḥ

etat pādyaṁ śrīṁ subhadrāyai namaḥ

 

Offer water [from the pañca-pātra] into the throw-out pot [to signify the offering of footbath].

idaṁ ācamanīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ ācamanīyaṁ oṁ baladevāya namaḥ

idaṁ ācamanīyaṁ śrīṁ subhadrāyai namaḥ

Offer water [from the pañca-pātra] into the throw-out pot [to signify the offering of mouthwash].

 

If offering a sweet preparation and a glass of water, say the following:

idaṁ miṣṭānna-pānīyādikam klīṁ kṛṣṇāya namaḥ

idaṁ miṣṭānna-pānīyādikam oṁ baladevāya namaḥ

idaṁ miṣṭānna-pānīyādikam śrīṁ subhadrāyai namaḥ

Offer the sweet preparation (miṣṭānna) and a glass of water (pānī) by placing a tulasī leaf and a drop of water from the conch shell [or pañca-pātra] on each preparation. [Or, use drops of water to make a circle around the offering.]

If offering a variety of foodstuffs, say the following:

īdaṁ anna-vyañjana-pānīyādikaṁ sarvaṁ klīṁ kṛṣṇāya namaḥ

īdaṁ anna-vyañjana-pānīyādikaṁ sarvaṁ oṁ baladevāya namaḥ

īdaṁ anna-vyañjana-pānīyādikaṁ sarvaṁ śrīṁ subhadrāyai namaḥ

Keeping one’s right hand above the bhoga plate, chant the gopāla-mantra eight times. Come out of the deity room and close the door. Chant the gaura-gāyatrī ten times as well as the kāma-gāyatrī ten times and wait for some time for the Lord to take His meal.

Again enter the deity room and, with the following mantras, offer ācamana and tāmbūla to the deity:

idaṁ ācamanīyaṁ klīṁ kṛṣṇāya namaḥ
idaṁ ācamanīyaṁ oṁ baladevāya namaḥ

idaṁ ācamanīyaṁ śrīṁ subhadrāyai namaḥ

Offer water [from the pañca-pātra] into the throw-out pot [to signify the offering of mouthwash].

idaṁ tāmbūlaṁ klīṁ kṛṣṇāya namaḥ

idaṁ tāmbūlaṁ oṁ baladevāya namaḥ

idaṁ tāmbūlaṁ śrīṁ subhadrāyai namaḥ

Offer water [from the pañca-pātra] into the throw-out pot [to signify the offering of tāmbūla].

[Now the bhoga offering is complete.]

Offering mahā-prasāda

Offer the prasāda to śrī gurudeva, Tulasī-devī, the Vaiṣṇavas and the Śrī Kṣetra-vāsīs by chanting the following mantras:

idaṁ mahā-prasādaṁ aiṁ śrī gurave namaḥ

idaṁ mahā-prasādaṁ oṁ tulasyai namaḥ

idaṁ mahā-prasādaṁ oṁ sarva-vaiṣṇavebhyo namaḥ

idaṁ mahā-prasādaṁ oṁ sarva-vaiṣṇavībhyo namaḥ

idaṁ mahā-prasādaṁ oṁ sarva kṣetra-vāsībhyo namaḥ

Arcana of Śrī Jagannātha, Baladeva and Subhadrā-devī

Beg śrī gurudeva for the mercy to be able to perform the arcana of Śrī Jagannātha, Baladeva and Subhadrā-devī. Then meditate on them on the shore of the great ocean, within their palace atop the brilliant golden crest of Nīlācala, the blue mountain.

Meditation on Śrī Jagannātha, Baladeva and Subhadrā-devī

mahāmbhodhes tīre kanaka-rucire nīla-śikhare
vasan prāsādāntaḥ sahaja-balabhadreṇa balinā
subhadrā-madhya-sthaḥ sakala-sura-sevāvasarado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

Śrī Jagannāthāṣṭakam (3)

On the shore of the great ocean, within His palace atop the brilliant golden crest of Nīlācala, the blue mountain, He resides with His powerful brother, Baladevajī and Their sister, Subhadrā, who is situated between Them. He bestows upon all the demigods the opportunity to serve Him. May Jagannātha Svāmī kindly enter the pathway of my vision.

Arcana procedure

After meditating in this way, chant śrī jagannātha baladeva subhadrā-devī kī jaya three times. First perform worship within the mind (mānasa-pūjā), and then, with external items, perform their worship – in the form of the deity or śrī śālagrāma-śilā.

While offering the following articles, meditate that having requested Śrī Jagannātha, Baladeva and Subhadrā-devī to sit in the snāna-pātra, one is bathing them.

(1) āsana (seat)

idaṁ āsanaṁ klīṁ kṛṣṇāya namaḥ

idaṁ āsanaṁ oṁ baladevāya namaḥ

idaṁ āsanaṁ śrīṁ subhadrāyai namaḥ

Offer flowers dipped in candana into the snāna-pātra for the purpose of offering āsanas.

(2) svāgata (a welcome)

prabho! kṛpayā svāgataṁ kuru klīṁ kṛṣṇāya namaḥ

prabho! kṛpayā svāgataṁ kuru oṁ baladevāya namaḥ

devī! kṛpayā svāgataṁ kuru śrīṁ subhadrāyai namaḥ

With folded hands, invite them to sit on their āsanas situated in the snāna-pātra.

(3) pādya (footbath)

etat pādyaṁ klīṁ kṛṣṇāya namaḥ

etat pādyaṁ oṁ baladevāya namaḥ

etat pādyaṁ śrīṁ subhadrāyai namaḥ

Offer water at their lotus feet into the snāna-pātra.

(4) arghya (a symbolic offering)

idaṁ arghyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ arghyaṁ oṁ baladevāya namaḥ

idaṁ arghyaṁ śrīṁ subhadrāyai namaḥ

Offer arghya into the snāna-pātra.

(5) ācamanīya (mouthwash)

idaṁ ācamanīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ ācamanīyaṁ oṁ baladevāya namaḥ

idaṁ ācamanīyaṁ śrīṁ subhadrāyai namaḥ

Offer water into the throw-out pot.

(6) madhuparka (a sweet liquid food)

eṣa madhuparkaḥ klīṁ kṛṣṇāya namaḥ

eṣa madhuparkaḥ oṁ baladevāya namaḥ

eṣa madhuparkaḥ śrīṁ subhadrāyai namaḥ

Offer madhuparka into the snāna-pātra.

idaṁ ācamanīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ ācamanīyaṁ oṁ baladevāya namaḥ
idaṁ ācamanīyaṁ śrīṁ subhadrāyai namaḥ

Offer water into the throw-out pot.

Bathing and Dressing

(7) snāna (bath)

Afterward, meditate on applying oil to their beautiful limbs. [Or, if the śilā or deity is in the bathing pot, one may directly apply the fragrant oil.]

idaṁ snānīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ snānīyaṁ oṁ baladevāya namaḥ

idaṁ snānīyaṁ śrīṁ subhadrāyai namaḥ

 

While ringing the bell and reciting prayers, bathe Śrī Jagannātha, Baladeva and Subhadrā-devī with fragrant water poured from the conch shell into the snāna-pātra.

After bathing them, dry their bodies with a cloth. [Or, if one has not actually placed the deities in the bathing pot, offer a cloth by mind or wave a cloth in front of them in ārati fashion.]

(8) vastra (cloth)

idaṁ sottarīya-vastraṁ klīṁ kṛṣṇāya namaḥ

idaṁ sottarīya-vastraṁ oṁ baladevāya namaḥ
idaṁ sottarīya-vastraṁ śrīṁ subhadrāyai namaḥ

Offer two flowers for each deity into the throw-out pot for the purpose of offering garments [or actually dress the deities].

 

idaṁ ācamanīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ ācamanīyaṁ oṁ baladevāya namaḥ
idaṁ ācamanīyaṁ śrīṁ subhadrāyai namaḥ

Offer water into the throw-out pot.

After this, meditate on Śrī Jagannātha, Baladeva and Subhadrā-devī sitting at Their place on the altar feeling very satisfied.

(9) upavīta (sacred thread)

idaṁ upavītaṁ klīṁ kṛṣṇāya namaḥ

idaṁ upavītaṁ oṁ baladevāya namaḥ

Offer a sacred thread (upavīta) to Śrī Jagannātha and Śrī Baladeva, or in its absence, a flower.

idaṁ tilakaṁ klīṁ kṛṣṇāya namaḥ

idaṁ tilakaṁ oṁ baladevāya namaḥ

Draw the tilaka mark on the body of Śrī Jagannātha and Śrī Baladeva [or meditate on doing so].

(10) bhūṣaṇa (ornaments)

idaṁ ābharaṇaṁ klīṁ kṛṣṇāya namaḥ

idaṁ ābharaṇaṁ oṁ baladevāya namaḥ

idaṁ ābharaṇaṁ śrīṁ subhadrāyai namaḥ

For the purpose of decorating with ornaments, offer a flower.

Worship(11) gandha (scented candana)

eṣa gandhaḥ klīṁ kṛṣṇāya namaḥ

eṣa gandhaḥ oṁ baladevāya namaḥ
eṣa gandhaḥ śrīṁ subhadrāyai namaḥ

Offer gandha [by dipping flowers in candana and placing it] at their lotus feet.

(12) puṣpa (flowers)

idaṁ sagandhaṁ puṣpaṁ klīṁ kṛṣṇāya namaḥ

idaṁ sagandhaṁ puṣpaṁ oṁ baladevāya namaḥ
idaṁ sagandhaṁ puṣpaṁ śrīṁ subhadrāyai namaḥ

Offer flowers dipped in candana at their lotus feet.

etat tulasī patraṁ klīṁ kṛṣṇāya namaḥ

etat tulasī patraṁ oṁ baladevāya namaḥ
etat tulasī patraṁ śrīṁ subhadrāyai namaḥ

Offer tulasī leaves dipped in candana at the lotus feet of Śrī Jagannātha and Śrī Baladeva and offer a tulasī leaf on the heart of Śrī Subhadrā-devī.

(13) dhūpa (incense)

eṣa dhūpaḥ klīṁ kṛṣṇāya namaḥ

eṣa dhūpaḥ oṁ baladevāya namaḥ
eṣa dhūpaḥ śrīṁ subhadrāyai namaḥ

[To signify the offering of incense] offer water into the throw-out pot.

(14) dīpa (ghee lamp)

eṣa dīpaḥ klīṁ kṛṣṇāya namaḥ

eṣa dīpaḥ oṁ baladevāya namaḥ
eṣa dīpaḥ śrīṁ subhadrāyai namaḥ

[To signify the offering of a ghee lamp] offer water into the throw-out pot.

(15) naivedya (foodstuffs)

Offer an āsana, pādya and ācamana as before, and then offer foodstuffs (naivedya). [One can offer actual foodstuffs, or, as a substitute, offer water into the throw-out pot, while saying the mantras below.]

idaṁ naivedyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ naivedyaṁ oṁ baladevāya namaḥ
idaṁ naivedyaṁ śrīṁ subhadrāyai namaḥ

Place a tulasī leaf and a drop of water from the conch shell on each preparation.

idaṁ pānīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ pānīyaṁ oṁ baladevāya namaḥ
idaṁ pānīyaṁ śrīṁ subhadrāyai namaḥ

Place a tulasī leaf and a drop of water from the conch shell in the drinking cup.

idaṁ ācamanīyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ ācamanīyaṁ oṁ baladevāya namaḥ
idaṁ ācamanīyaṁ śrīṁ subhadrāyai namaḥ

Offer water into the throw-out pot.

After offering foodstuffs, meditate that Śrī Jagannātha, Baladeva and Subhadrā-devī are very happily situated at their places on the altar and continue as follows:

(16) mālya (garland)

idaṁ tāmbūlaṁ klīṁ kṛṣṇāya namaḥ

idaṁ tāmbūlaṁ oṁ baladevāya namaḥ

idaṁ tāmbūlaṁ śrīṁ subhadrāyai namaḥ

Offer tāmbūla, or in the absence of tāmbūla, offer a flower.

idaṁ mālyaṁ klīṁ kṛṣṇāya namaḥ

idaṁ mālyaṁ oṁ baladevāya namaḥ
idaṁ mālyaṁ śrīṁ subhadrāyai namaḥ
Offer a flower garland, or in the absence of a garland, offer flowers.

idaṁ sarvaṁ klīṁ kṛṣṇāya namaḥ

idaṁ sarvaṁ oṁ baladevāya namaḥ
idaṁ sarvaṁ śrīṁ subhadrāyai namaḥ
Offer flowers at the lotus feet of Śrī Jagannātha, Baladeva and Subhadrā-devī [representing all the items (sarvam) that are very dear to Them that may not have been offered].

After performing the worship, chant kāma-gāyatrī ten times. Then offer prayers and praṇāma.

Obeisances

nīlācala-nivāsāya
nityāya paramātmane
balabhadra-subhadrābhyāṁ
jagannāthāya te namaḥ

I offer obeisance unto the eternal Supreme Soul, Jagannātha Svāmī, who resides in Nīlācala with His brother, Balabhadra, and His sister, Subhadrā-devī.

Offering mahā-prasāda

After Their worship is complete, offer the mahā-prasāda and any prasādī (remnant) flowers or garlands to śrī guru and the Vaiṣṇavas by chanting the following mantras.

idaṁ mahā-prasādaṁ nirmālyādikam aiṁ śrī gurave namaḥ

idaṁ pānīyaṁ aiṁ śrī gurave namaḥ

idaṁ ācamanīyaṁ aiṁ śrī gurave namaḥ

idaṁ sarvaṁ oṁ sarva-vaiṣṇavebhyo namaḥ

idaṁ sarvaṁ oṁ sarva kṣetra-vāsībhyo namaḥ

Putting Śrī Jagannātha, Baladeva and Sudhadrā-devī to Rest

After the [noontime or nighttime] ārati, remove their crowns, flute and other ornament, and pray to them to lay down on their bed to take rest (śayana) by saying:

āgaccha śayana-sthānam
agrajeṇa hy adhokṣaja
āgaccha nija-śayyāṁ ca
subhadre me dayāṁ kuru

O Lord Jagannātha, if You please, You and Your elder brother Balarāma may now come to Your beds. O Mother Subhadrā, please come to your resting place and kindly bestow your mercy upon me.

Then invite śrī gurudeva to his resting place with the following mantra:

āgaccha viśrāma-sthānaṁ
sva-gaṇaiḥ saha śrī-guro

O Gurudeva, kindly come to your resting place along with all your associates.

After this, offer fragrant drinks, tāmbūla with camphor, a garland and some flowers. [Or, one may simply place a fresh glass of water before the deities.] After paying prostrated obeisances, close the temple doors.

After completing the arrangements for putting śrī guru and Śrī Jagannātha, Baladeva, and Subhadrā-devī to rest, pay obeisances to the mahā-prasāda and honour it after chanting the glories of mahā-prasāda, chanting nāma-saṅkīrtana and saying the jaya-dhvani. After honouring prasāda in the association of Vaiṣṇavas, participate in discussions about one’s worshipable deity (iṣṭa-goṣṭhī), read, with proper understanding, scriptures relevant to bhakti, and complete one’s chanting of a fixed number of harināma (name of Śrī Hari).

image
image
image
image